Ведические таинства

Страница: 1 ... 4567891011121314 ... 152

сжигают себя в огне любви, они - не себялюбивая гусеница, запершая себя в

своем коконе. У них тело праха, но дыхание огня, одним возгласом они

срывают с основания гору, одним криком они низвергают целое царство. Они

невидимы подобно ветру, но стремительны в движении, они безмолвны словно

камень, но всегда преданны. День и ночь они погружены в океан любви и

благочестивого экстаза, так что не отличают ночь от дня. Они столь

очарованы Творцом наружных черт, что им ничуть не интересна наружная

краса".

Именно таковы гуру индуистов - нет, гуру всего человечества. Именно такому

гуру адресует свою стотру индуист, когда он произносит:

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 1 ॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया

cakSurunmiilitaM येन तस्मै श्रीगुरवे नमः ॥ 2 ॥

गुरुर्ब्रह्मा gururviSNuH गुरुर्देवो महेश्वरः

गुरुरेव परं ब्रह्मा तस्मै श्रीगुरवे नमः ॥ 3 ॥

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम्

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 4 ॥

चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम्

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 5 ॥

सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः

वेदान्ताम्बुजसूर्यो यो तस्मै श्रीगुरवे नमः ॥ 6 ॥

चैतन्योशाश्वतोशान्तो व्योमातीतो निरञ्जनः

बिन्दुनादकलातीतो तस्मै श्रीगुरवे नमः ॥ 7 ॥

j~naanashaktisamaaruuDhastattvamaalaavibhuuSitaH

भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ 8 ॥

अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने

आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ 9 ॥

shoSaNaM भवसिन्धोश्च ज्ञापनं सारसम्पदः

गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ 10 ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः

तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥ 11 ॥

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः

मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 12 ॥

गुरुरादिरनादिश्च गुरुः परमदैवतम्

गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ 13 ॥

tvameva maataa ca pitaa tvameva

tvameva bandhushca sakhaa tvameva

त्वमेव विद्या द्रविणं त्वमेव

त्वमेव सर्वं मम देवदेव ॥ 14 ॥

1. Перевод отдельных слов: अखण्ड, неразрушимая; मण्डल, сфера; आकारम्,

форма; vyaaptam, проникнута; yena, кем; caraacaram, Вселенная движущихся

и неподвижных существ; tatpadam, то (Высшее) Бытие; darshitam, было

показано; येन, кем; तस्मै, тому; श्रीगुरवे, великому гуру; नमः,

приветствия.

Приветствия великому гуру, открывшему мне Высшее Бытие, в форме нерушимой

— 9 —
Страница: 1 ... 4567891011121314 ... 152